Sunday, December 5, 2010

या देवी सर्व भुतेषु

या देवी सर्व भुतेषु विष्णु-मायेति शब्दिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
या देवी सर्व भुतेषु चेतने यभिधीयते नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्व भुतेषु बुद्धि रुपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
या देवी सर्व भुतेषु निद्रा रुपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्व भुतेषु क्षुधा रुपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
या देवी सर्व भुतेषु छाया रुपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्व भुतेषु शक्ति रुपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
या देवी सर्व भुतेषु तृष्णा रुपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्व भुतेशु शांति रुपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
या देवी सर्व भुतेषु जाति रुपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्व भुतेषु लज्जा रुपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
या देवी सर्व भुतेषु शांति रुपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्व भुतेषु श्रद्धा रुपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
या देवी सर्व भुतेषु कांति रुपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्व भुतेषु लक्ष्मी रुपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
या देवी सर्व भुतेषु वृत्ति रुपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्व भुतेषु स्मृति रुपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
या देवी सर्व भुतेषु दया रुपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः


या देवी सर्व भुतेषु तुष्टि रुपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
या देवी सर्व भुतेषु मातृ रुपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्व भुतेषु भ्रांति रुपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
ईन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या भुतेषु सततं तस्यै व्याप्तिदेव्यै नमो
नमः

चिति रुपेण या कृत्स्नमेतद व्याप्य स्थिता जगत
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

No comments: